B 190-38 Paścimāmnāyāṣṭāviṃśatikarmārcana
Manuscript culture infobox
Filmed in: B 190/38
Title: Paścimāmnāyāṣṭāviṃśatikarmārcana
Dimensions: 24 x 8.5 cm x -1 folios
Material: thyāsaphu
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/961
Remarks:
Reel No. B 190/38
Title Paścimāmnāyāṣṭāviṃśatikarmārcana
Subject Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material thyasaphu
State incomplete
Size 24.0 x 8.5 cm
Folios 57
Lines per Folio 8
Place of Deposit NAK
Accession No. 1/1696-961
Manuscript Features
This is the first part of a MTM which also contains the text Dhakini duṃte vidhi.
Excerpts
Beginning
❖ aiṁ hrīṁ śrīṁ hsphraṁ hrauṁ śrīgurupādukebhyaḥ
pādukāṃ pūjayāmi hsauṁ hsphraṁ śrīṁ hrīṁ aiṁ ||
5 akhaṇḍamaṇḍalā(2)kāraṃ, vyāpta jeṇa carācaraṃ ||
tat pata draśita yeṇa, tasmau śrīguruve nama || guru ṇamaskāra || (3)
5 padmāsnāye pādukāṃ ||
5 kūrmmāsnāya pādukāṃ ||
5 kiṇi 2 viccekākanāyai hra astāye phaṭ (4) pādukāṃ ||
5 aiṁ huṃ phaṭ vajapañjare svāhā 3 sopola ||
5 calamakule kulamacala hrī huṁ phaṭ svā(5)hā ||
karasodhana || (exp. 1t1-5)
Extract
iti śrīpaścimajeṣṭhānjeṣṭha āmnāya, aṣṭāviṃśatikra(exp. 35b1)rmmrccaṇaṃ samāpta || || tato triṣaṇḍārccanaṃ ||
End
bali || adha ||
aiṁ kūrmmasa(5)nāne nama ||
aiṁ ḍāmalamahākṣetre ūrddhādhiptaye jvālāmālinīśaktisahitāye
ḍāmalā(6)dhiptaye svarggādhiptaye nama || 9 ||
urddha ||
aiṁ haṃsāsanāye namaḥ ||
aiṁ kūrmmapṛṣṭha(7)mahākṣetre ūddhādhiptaye hāṭakamahābhairavāye pātālaśaktisahitāye namaḥ ||
bali (8)10 ||
thvate digapūjāvidhi || tato || tato kalasa pūjā || (exp. 56t4-8)
Microfilm Details
Reel No. B 190/38a
Exposures 58
Used Copy Kathmandu
Type of Film positive
Remarks This MS is to be found on exps. 1-56
Catalogued by KT/RS
Date 11-08-2005